B 331-21 Pañcapakṣī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 331/21
Title: Pañcapakṣī
Dimensions: 29.3 x 12.7 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5813
Remarks:


Reel No. B 331-21 Inventory No. 43031

Title Pañcapakṣī

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.0 x 12.5 cm

Folios 6

Lines per Folio 9

Foliation figures in the upper left-hand and lower right-hand margin on the verso, beneath the marginal title: paṃca and pakṣiī.

Place of Deposit NAK

Accession No. 5/5813

Manuscript Features

Excerpts

Beginning

❖ oṃ paramātmane namaḥ ||

abhigaṃmya mahādevaṃ sarvaśāstravisāradaṃ ||

bhaviṣyad arthabodhāya paṃcapakṣi prakāśyate ||

a(2)nena śāstrasāreṇa loke kālatrayaṃ prati ||

balābalāni dṛśyaṃte sarvakāryyeṣu niścitaṃ ||

āgataṃ pṛchakaṃ (!) dṛṣṭvā dai(3)vajñe (!) sāvadhānataḥ ||

yad yat karoti karmmāṇi tat sarvaṃ tu vicārayet ||

urddha (!) dṛṣṭvā bhave (!) jīva tvadho dṛṣṭvā tu mūlakaṃ(4) ||

samadṛṣṭvā sarvadhātur iti ciṃtāprabhedataḥ || (fol. 1v1–4)

End

ekāṃkena bhavet putro (5) yugmāṃkena tu kanyakā ||

śūnyaṃ grabhavināśāya, varāhamihiro vravīt ||

ityaevaṃ (!) paṃcapakṣīnāṃ lābhālā(6)bhaṃ śubhāśubhaṃ ||

yena jñānamātreṇa (!) trikālajño bhaven-naraḥ ||

graṃthas (!) tāvad virājaṃte, yāvan nodati (!) bhāsma(7)tī (!) ||

paṃcapaṃkṣistudite (!) tu najñaṃ sā na ca bhāsmatī (!) || (fol. 6r4–7)

Colophon

iti paṃcadaśī sākulaṃ samāptaṃḥ (!)  || (fol. 6r7)

Microfilm Details

Reel No. B 331/21

Date of Filming 31-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 27-09-2005

Bibliography