B 331-21 Pañcapakṣī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 331/21
Title: Pañcapakṣī
Dimensions: 29.3 x 12.7 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5813
Remarks:
Reel No. B 331-21 Inventory No. 43031
Title Pañcapakṣī
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.0 x 12.5 cm
Folios 6
Lines per Folio 9
Foliation figures in the upper left-hand and lower right-hand margin on the verso, beneath the marginal title: paṃca and pakṣiī.
Place of Deposit NAK
Accession No. 5/5813
Manuscript Features
Excerpts
Beginning
❖ oṃ paramātmane namaḥ ||
abhigaṃmya mahādevaṃ sarvaśāstravisāradaṃ ||
bhaviṣyad arthabodhāya paṃcapakṣi prakāśyate ||
a(2)nena śāstrasāreṇa loke kālatrayaṃ prati ||
balābalāni dṛśyaṃte sarvakāryyeṣu niścitaṃ ||
āgataṃ pṛchakaṃ (!) dṛṣṭvā dai(3)vajñe (!) sāvadhānataḥ ||
yad yat karoti karmmāṇi tat sarvaṃ tu vicārayet ||
urddha (!) dṛṣṭvā bhave (!) jīva tvadho dṛṣṭvā tu mūlakaṃ(4) ||
samadṛṣṭvā sarvadhātur iti ciṃtāprabhedataḥ || (fol. 1v1–4)
End
ekāṃkena bhavet putro (5) yugmāṃkena tu kanyakā ||
śūnyaṃ grabhavināśāya, varāhamihiro vravīt ||
ityaevaṃ (!) paṃcapakṣīnāṃ lābhālā(6)bhaṃ śubhāśubhaṃ ||
yena jñānamātreṇa (!) trikālajño bhaven-naraḥ ||
graṃthas (!) tāvad virājaṃte, yāvan nodati (!) bhāsma(7)tī (!) ||
paṃcapaṃkṣistudite (!) tu najñaṃ sā na ca bhāsmatī (!) || (fol. 6r4–7)
Colophon
iti paṃcadaśī sākulaṃ samāptaṃḥ (!) || (fol. 6r7)
Microfilm Details
Reel No. B 331/21
Date of Filming 31-07-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 27-09-2005
Bibliography